top of page

श्रीगणेश जयंती




माघ शु. चतुर्थी, श्रीगणेश जन्मोत्सव


प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम् ।

उद्दण्डविघ्नपरिखण्डनचण्डदण्डम् आखण्डलादिसुरनायकवृन्दवन्द्यम् ।।


‘ॐ महोत्काय विद्महे वक्रतुंडाय धीमहि । तन्नो दन्तिः प्रचोदयात् ।।’ (अग्निपुराण) माघ शुक्ल चतुर्थी दिवशी प्रातःस्नानादी नित्यकर्मे झाल्यावर ‘ममाखिलाभिलषितकार्यसिद्धिकामनया गणेशव्रतं करिष्ये ।’ या मंत्राने संकल्प करावा आणि गणपतीची यथाविधी व शास्त्रोक्त पूजा करावी.


या चतुर्थीस ‘विनायकी चतुर्थी’ म्हणतात. गणेशाने असुर नरांतकाचा वध करण्यासाठी कश्यपाच्या पोटी ‘विनायक’ नावाने अवतार घेतला म्हणून ही विनायकी प्रसिद्ध आहे. शिवाय या चतुर्थीला ‘ढुंढिराज चतुर्थी’ असेही म्हणतात. या दिवशी काहीजण ‘नक्तव्रत’ (नक्तव्रत - दिवसा भोजन न करता उपवासाच्या पदार्थांपैकी एखादा पदार्थ एकदाच थोडासा खाऊन पाणी पिणे आणि सूर्यास्तानंतर भोजन करणे.) पाळून ढुंढिराजाची पूजा करतात व त्यास तिळाच्या लाडवांचा नैवेद्य दाखवतात. या चतुर्थीस ‘कुंद चतुर्थी’ असेही नाव आहे.


या दिवशी उपवास करून श्रद्धेने गणेशाची पूजा करावी आणि त्यास लाडवांचा नैवेद्य अर्पण करावा. दुसरे दिवशी भोजनात तिळाचा वापर करावा. अशा तऱ्हेने हे व्रत केल्यास मनुष्य निर्विघ्न व सुखी होतो. याच तिथीस गौरीव्रतही केले जाते. गणांसह गौरीची पूजा करतात. कुंकू इत्यादी साहित्यांनी भगवती गौरीची पूजा करतात. आपल्या सुख-सौभाग्यासाठी सुवासिनी व ब्राह्मण यांची पूजा करावी. या व्रताचे फल सौभाग्य व आरोग्य यांची प्राप्ती होते असे सांगितले आहे.


मुद्गल पुराणातील श्री गणेशावतार स्तोत्र –


॥ श्रीगणेशावतारस्तोत्रम् ॥


श्री गणेशाय नमः । आङ्गिरस उवाच ।

अनन्ता अवताराश्च गणेशस्य महात्मनः । न शक्यते कथां वक्तुं मया वर्षशतैरपि ॥ १॥

संक्षेपेण प्रवक्ष्यामि मुख्यानां मुख्यतां गतान् । अवतारांश्च तस्याष्टौ विख्यातान् ब्रह्मधारकान् ॥ २॥

वक्रतुण्डावतारश्च देहिनां ब्रह्मधारकः । मत्सरासुरहन्ता स सिंहवाहनगः स्मृतः ॥ ३॥

एकदन्तावतारो वै देहिनां ब्रह्मधारकः । मदासुरस्य हन्ता स आखुवाहनगः स्मृतः ॥ ४॥

महोदर इति ख्यातो ज्ञानब्रह्मप्रकाशकः । मोहासुरस्य शत्रुर्वै आखुवाहनगः स्मृतः ॥ ५॥

गजाननः स विज्ञेयः साङ्ख्येभ्यः सिद्धिदायकः । लोभासुरप्रहर्ता च मूषकगः प्रकीर्तितः ॥ ६॥

लम्बोदरावतारो वै क्रोधसुरनिबर्हणः । आखुगः शक्तिब्रह्मा सन् तस्य धारक उच्यते ॥ ७॥

विकटो नाम विख्यातः कामासुरप्रदाहकः । मयूरवाहनश्चायं सौरमात्मधरः स्मृतः ॥ ८॥

विघ्नराजावतारश्च शेषवाहन उच्यते । ममासुरप्रहन्ता स विष्णुब्रह्मेति वाचकः ॥ ९॥

धूम्रवर्णावतारश्चाभिमानासुरनाशकः । आखुवाहनतां प्राप्तः शिवात्मकः स उच्यते ॥ १०॥

एतेऽष्टौ ते मया प्रोक्ता गणेशांशा विनायकाः । एषां भजनमात्रेण स्वस्वब्रह्मप्रधारकाः ॥ ११॥

स्वानन्दवासकारी स गणेशानः प्रकथ्यते । स्वानन्दे योगिभिर्दृष्टो ब्रह्मणि नात्र संशयः ॥ १२॥

तस्यावताररूपाश्चाष्टौ विघ्नहरणाः स्मृताः । स्वानन्दभजनेनैव लीलास्तत्र भवन्ति हि ॥ १३॥

माया तत्र स्वयं लीना भविष्यति सुपुत्रक । संयोगे मौनभावश्च समाधिः प्राप्यते जनैः ॥ १४॥

अयोगे गणराजस्य भजने नैव सिद्ध्यति । मायाभेदमयं ब्रह्म निवृत्तिः प्राप्यते परा ॥ १५॥

योगात्मकगणेशानो ब्रह्मणस्पतिवाचकः । तत्र शान्तिः समाख्याता योगरूपा जनैः कृता ॥ १६॥

नानाशान्तिप्रभेदश्च स्थाने स्थाने प्रकथ्यते । शान्तीनां शान्तिरूपा सा योगशान्तिः प्रकीर्तिता ॥ १७॥

योगस्य योगता दृष्टा सर्वब्रह्म सुपुत्रक । न योगात्परमं ब्रह्म ब्रह्मभूतेन लभ्यते ॥ १८॥

एतदेव परं गुह्यं कथितं वत्स तेऽलिखम् । भज त्वं सर्वभावेन गणेशं ब्रह्मनायकम् ॥ १९॥

पुत्रपौत्रादिप्रदं स्तोत्रमिदं शोकविनाशनम् । धनधान्यसमृद्ध्यादिप्रदं भावि न संशयः ॥ २०॥

धर्मार्थकाममोक्षाणां साधनं ब्रह्मदायकम् । भक्तिदृढकरं चैव भविष्यति न संशयः ॥ २१॥

इति मुद्गलपुराणान्तर्गतं गणेशावतारस्तोत्रं सम्पूर्णम् ॥

Commenti


Vist our 
Website

bottom of page